पनायनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पनायनीयः
पनायनीयौ
पनायनीयाः
संबोधन
पनायनीय
पनायनीयौ
पनायनीयाः
द्वितीया
पनायनीयम्
पनायनीयौ
पनायनीयान्
तृतीया
पनायनीयेन
पनायनीयाभ्याम्
पनायनीयैः
चतुर्थी
पनायनीयाय
पनायनीयाभ्याम्
पनायनीयेभ्यः
पंचमी
पनायनीयात् / पनायनीयाद्
पनायनीयाभ्याम्
पनायनीयेभ्यः
षष्ठी
पनायनीयस्य
पनायनीययोः
पनायनीयानाम्
सप्तमी
पनायनीये
पनायनीययोः
पनायनीयेषु
 
एक
द्वि
अनेक
प्रथमा
पनायनीयः
पनायनीयौ
पनायनीयाः
सम्बोधन
पनायनीय
पनायनीयौ
पनायनीयाः
द्वितीया
पनायनीयम्
पनायनीयौ
पनायनीयान्
तृतीया
पनायनीयेन
पनायनीयाभ्याम्
पनायनीयैः
चतुर्थी
पनायनीयाय
पनायनीयाभ्याम्
पनायनीयेभ्यः
पञ्चमी
पनायनीयात् / पनायनीयाद्
पनायनीयाभ्याम्
पनायनीयेभ्यः
षष्ठी
पनायनीयस्य
पनायनीययोः
पनायनीयानाम्
सप्तमी
पनायनीये
पनायनीययोः
पनायनीयेषु


इतर