पदनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पदनीयः
पदनीयौ
पदनीयाः
ಸಂಬೋಧನ
पदनीय
पदनीयौ
पदनीयाः
ದ್ವಿತೀಯಾ
पदनीयम्
पदनीयौ
पदनीयान्
ತೃತೀಯಾ
पदनीयेन
पदनीयाभ्याम्
पदनीयैः
ಚತುರ್ಥೀ
पदनीयाय
पदनीयाभ्याम्
पदनीयेभ्यः
ಪಂಚಮೀ
पदनीयात् / पदनीयाद्
पदनीयाभ्याम्
पदनीयेभ्यः
ಷಷ್ಠೀ
पदनीयस्य
पदनीययोः
पदनीयानाम्
ಸಪ್ತಮೀ
पदनीये
पदनीययोः
पदनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पदनीयः
पदनीयौ
पदनीयाः
ಸಂಬೋಧನ
पदनीय
पदनीयौ
पदनीयाः
ದ್ವಿತೀಯಾ
पदनीयम्
पदनीयौ
पदनीयान्
ತೃತೀಯಾ
पदनीयेन
पदनीयाभ्याम्
पदनीयैः
ಚತುರ್ಥೀ
पदनीयाय
पदनीयाभ्याम्
पदनीयेभ्यः
ಪಂಚಮೀ
पदनीयात् / पदनीयाद्
पदनीयाभ्याम्
पदनीयेभ्यः
ಷಷ್ಠೀ
पदनीयस्य
पदनीययोः
पदनीयानाम्
ಸಪ್ತಮೀ
पदनीये
पदनीययोः
पदनीयेषु


ಇತರರು