पथ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पथः
पथौ
पथाः
ಸಂಬೋಧನ
पथ
पथौ
पथाः
ದ್ವಿತೀಯಾ
पथम्
पथौ
पथान्
ತೃತೀಯಾ
पथेन
पथाभ्याम्
पथैः
ಚತುರ್ಥೀ
पथाय
पथाभ्याम्
पथेभ्यः
ಪಂಚಮೀ
पथात् / पथाद्
पथाभ्याम्
पथेभ्यः
ಷಷ್ಠೀ
पथस्य
पथयोः
पथानाम्
ಸಪ್ತಮೀ
पथे
पथयोः
पथेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पथः
पथौ
पथाः
ಸಂಬೋಧನ
पथ
पथौ
पथाः
ದ್ವಿತೀಯಾ
पथम्
पथौ
पथान्
ತೃತೀಯಾ
पथेन
पथाभ्याम्
पथैः
ಚತುರ್ಥೀ
पथाय
पथाभ्याम्
पथेभ्यः
ಪಂಚಮೀ
पथात् / पथाद्
पथाभ्याम्
पथेभ्यः
ಷಷ್ಠೀ
पथस्य
पथयोः
पथानाम्
ಸಪ್ತಮೀ
पथे
पथयोः
पथेषु


ಇತರರು