पतमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पतमानः
पतमानौ
पतमानाः
ಸಂಬೋಧನ
पतमान
पतमानौ
पतमानाः
ದ್ವಿತೀಯಾ
पतमानम्
पतमानौ
पतमानान्
ತೃತೀಯಾ
पतमानेन
पतमानाभ्याम्
पतमानैः
ಚತುರ್ಥೀ
पतमानाय
पतमानाभ्याम्
पतमानेभ्यः
ಪಂಚಮೀ
पतमानात् / पतमानाद्
पतमानाभ्याम्
पतमानेभ्यः
ಷಷ್ಠೀ
पतमानस्य
पतमानयोः
पतमानानाम्
ಸಪ್ತಮೀ
पतमाने
पतमानयोः
पतमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पतमानः
पतमानौ
पतमानाः
ಸಂಬೋಧನ
पतमान
पतमानौ
पतमानाः
ದ್ವಿತೀಯಾ
पतमानम्
पतमानौ
पतमानान्
ತೃತೀಯಾ
पतमानेन
पतमानाभ्याम्
पतमानैः
ಚತುರ್ಥೀ
पतमानाय
पतमानाभ्याम्
पतमानेभ्यः
ಪಂಚಮೀ
पतमानात् / पतमानाद्
पतमानाभ्याम्
पतमानेभ्यः
ಷಷ್ಠೀ
पतमानस्य
पतमानयोः
पतमानानाम्
ಸಪ್ತಮೀ
पतमाने
पतमानयोः
पतमानेषु


ಇತರರು