पतन ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पतनम्
पतने
पतनानि
ಸಂಬೋಧನ
पतन
पतने
पतनानि
ದ್ವಿತೀಯಾ
पतनम्
पतने
पतनानि
ತೃತೀಯಾ
पतनेन
पतनाभ्याम्
पतनैः
ಚತುರ್ಥೀ
पतनाय
पतनाभ्याम्
पतनेभ्यः
ಪಂಚಮೀ
पतनात् / पतनाद्
पतनाभ्याम्
पतनेभ्यः
ಷಷ್ಠೀ
पतनस्य
पतनयोः
पतनानाम्
ಸಪ್ತಮೀ
पतने
पतनयोः
पतनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पतनम्
पतने
पतनानि
ಸಂಬೋಧನ
पतन
पतने
पतनानि
ದ್ವಿತೀಯಾ
पतनम्
पतने
पतनानि
ತೃತೀಯಾ
पतनेन
पतनाभ्याम्
पतनैः
ಚತುರ್ಥೀ
पतनाय
पतनाभ्याम्
पतनेभ्यः
ಪಂಚಮೀ
पतनात् / पतनाद्
पतनाभ्याम्
पतनेभ्यः
ಷಷ್ಠೀ
पतनस्य
पतनयोः
पतनानाम्
ಸಪ್ತಮೀ
पतने
पतनयोः
पतनेषु


ಇತರರು