पत ಧಾತು ರೂಪ - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ


 
 

ಲಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲಿಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲಿಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲುಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲುಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲೃಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲೃಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲೋಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲೋಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ವಿಧಿಲಿಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ವಿಧಿಲಿಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಆಶೀರ್ಲಿಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಆಶೀರ್ಲಿಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲುಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲುಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲೃಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲೃಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
पतयति / पतति
पतयतः / पततः
पतयन्ति / पतन्ति
ಮಧ್ಯಮ
पतयसि / पतसि
पतयथः / पतथः
पतयथ / पतथ
ಉತ್ತಮ್
पतयामि / पतामि
पतयावः / पतावः
पतयामः / पतामः
 

ಲಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
पतयते / पतते
पतयेते / पतेते
पतयन्ते / पतन्ते
ಮಧ್ಯಮ
पतयसे / पतसे
पतयेथे / पतेथे
पतयध्वे / पतध्वे
ಉತ್ತಮ್
पतये / पते
पतयावहे / पतावहे
पतयामहे / पतामहे
 

ಲಿಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
पतयाञ्चकार / पतयांचकार / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकार / पतांचकार / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चक्रतुः / पतयांचक्रतुः / पतयाम्बभूवतुः / पतयांबभूवतुः / पतयामासतुः / पताञ्चक्रतुः / पतांचक्रतुः / पताम्बभूवतुः / पतांबभूवतुः / पतामासतुः
पतयाञ्चक्रुः / पतयांचक्रुः / पतयाम्बभूवुः / पतयांबभूवुः / पतयामासुः / पताञ्चक्रुः / पतांचक्रुः / पताम्बभूवुः / पतांबभूवुः / पतामासुः
ಮಧ್ಯಮ
पतयाञ्चकर्थ / पतयांचकर्थ / पतयाम्बभूविथ / पतयांबभूविथ / पतयामासिथ / पताञ्चकर्थ / पतांचकर्थ / पताम्बभूविथ / पतांबभूविथ / पतामासिथ
पतयाञ्चक्रथुः / पतयांचक्रथुः / पतयाम्बभूवथुः / पतयांबभूवथुः / पतयामासथुः / पताञ्चक्रथुः / पतांचक्रथुः / पताम्बभूवथुः / पतांबभूवथुः / पतामासथुः
पतयाञ्चक्र / पतयांचक्र / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्र / पतांचक्र / पताम्बभूव / पतांबभूव / पतामास
ಉತ್ತಮ್
पतयाञ्चकर / पतयांचकर / पतयाञ्चकार / पतयांचकार / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकर / पतांचकर / पताञ्चकार / पतांचकार / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चकृव / पतयांचकृव / पतयाम्बभूविव / पतयांबभूविव / पतयामासिव / पताञ्चकृव / पतांचकृव / पताम्बभूविव / पतांबभूविव / पतामासिव
पतयाञ्चकृम / पतयांचकृम / पतयाम्बभूविम / पतयांबभूविम / पतयामासिम / पताञ्चकृम / पतांचकृम / पताम्बभूविम / पतांबभूविम / पतामासिम
 

ಲಿಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
पतयाञ्चक्रे / पतयांचक्रे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्रे / पतांचक्रे / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चक्राते / पतयांचक्राते / पतयाम्बभूवतुः / पतयांबभूवतुः / पतयामासतुः / पताञ्चक्राते / पतांचक्राते / पताम्बभूवतुः / पतांबभूवतुः / पतामासतुः
पतयाञ्चक्रिरे / पतयांचक्रिरे / पतयाम्बभूवुः / पतयांबभूवुः / पतयामासुः / पताञ्चक्रिरे / पतांचक्रिरे / पताम्बभूवुः / पतांबभूवुः / पतामासुः
ಮಧ್ಯಮ
पतयाञ्चकृषे / पतयांचकृषे / पतयाम्बभूविथ / पतयांबभूविथ / पतयामासिथ / पताञ्चकृषे / पतांचकृषे / पताम्बभूविथ / पतांबभूविथ / पतामासिथ
पतयाञ्चक्राथे / पतयांचक्राथे / पतयाम्बभूवथुः / पतयांबभूवथुः / पतयामासथुः / पताञ्चक्राथे / पतांचक्राथे / पताम्बभूवथुः / पतांबभूवथुः / पतामासथुः
पतयाञ्चकृढ्वे / पतयांचकृढ्वे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकृढ्वे / पतांचकृढ्वे / पताम्बभूव / पतांबभूव / पतामास
ಉತ್ತಮ್
पतयाञ्चक्रे / पतयांचक्रे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्रे / पतांचक्रे / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चकृवहे / पतयांचकृवहे / पतयाम्बभूविव / पतयांबभूविव / पतयामासिव / पताञ्चकृवहे / पतांचकृवहे / पताम्बभूविव / पतांबभूविव / पतामासिव
पतयाञ्चकृमहे / पतयांचकृमहे / पतयाम्बभूविम / पतयांबभूविम / पतयामासिम / पताञ्चकृमहे / पतांचकृमहे / पताम्बभूविम / पतांबभूविम / पतामासिम
 

ಲುಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
पतयिता / पतिता
पतयितारौ / पतितारौ
पतयितारः / पतितारः
ಮಧ್ಯಮ
पतयितासि / पतितासि
पतयितास्थः / पतितास्थः
पतयितास्थ / पतितास्थ
ಉತ್ತಮ್
पतयितास्मि / पतितास्मि
पतयितास्वः / पतितास्वः
पतयितास्मः / पतितास्मः
 

ಲುಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
पतयिता / पतिता
पतयितारौ / पतितारौ
पतयितारः / पतितारः
ಮಧ್ಯಮ
पतयितासे / पतितासे
पतयितासाथे / पतितासाथे
पतयिताध्वे / पतिताध्वे
ಉತ್ತಮ್
पतयिताहे / पतिताहे
पतयितास्वहे / पतितास्वहे
पतयितास्महे / पतितास्महे
 

ಲೃಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
पतयिष्यति / पतिष्यति
पतयिष्यतः / पतिष्यतः
पतयिष्यन्ति / पतिष्यन्ति
ಮಧ್ಯಮ
पतयिष्यसि / पतिष्यसि
पतयिष्यथः / पतिष्यथः
पतयिष्यथ / पतिष्यथ
ಉತ್ತಮ್
पतयिष्यामि / पतिष्यामि
पतयिष्यावः / पतिष्यावः
पतयिष्यामः / पतिष्यामः
 

ಲೃಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
पतयिष्यते / पतिष्यते
पतयिष्येते / पतिष्येते
पतयिष्यन्ते / पतिष्यन्ते
ಮಧ್ಯಮ
पतयिष्यसे / पतिष्यसे
पतयिष्येथे / पतिष्येथे
पतयिष्यध्वे / पतिष्यध्वे
ಉತ್ತಮ್
पतयिष्ये / पतिष्ये
पतयिष्यावहे / पतिष्यावहे
पतयिष्यामहे / पतिष्यामहे
 

ಲೋಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
पतयतात् / पतयताद् / पतयतु / पततात् / पतताद् / पततु
पतयताम् / पतताम्
पतयन्तु / पतन्तु
ಮಧ್ಯಮ
पतयतात् / पतयताद् / पतय / पततात् / पतताद् / पत
पतयतम् / पततम्
पतयत / पतत
ಉತ್ತಮ್
पतयानि / पतानि
पतयाव / पताव
पतयाम / पताम
 

ಲೋಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
पतयताम् / पतताम्
पतयेताम् / पतेताम्
पतयन्ताम् / पतन्ताम्
ಮಧ್ಯಮ
पतयस्व / पतस्व
पतयेथाम् / पतेथाम्
पतयध्वम् / पतध्वम्
ಉತ್ತಮ್
पतयै / पतै
पतयावहै / पतावहै
पतयामहै / पतामहै
 

ಲಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अपतयत् / अपतयद् / अपतत् / अपतद्
अपतयताम् / अपतताम्
अपतयन् / अपतन्
ಮಧ್ಯಮ
अपतयः / अपतः
अपतयतम् / अपततम्
अपतयत / अपतत
ಉತ್ತಮ್
अपतयम् / अपतम्
अपतयाव / अपताव
अपतयाम / अपताम
 

ಲಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अपतयत / अपतत
अपतयेताम् / अपतेताम्
अपतयन्त / अपतन्त
ಮಧ್ಯಮ
अपतयथाः / अपतथाः
अपतयेथाम् / अपतेथाम्
अपतयध्वम् / अपतध्वम्
ಉತ್ತಮ್
अपतये / अपते
अपतयावहि / अपतावहि
अपतयामहि / अपतामहि
 

ವಿಧಿಲಿಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
पतयेत् / पतयेद् / पतेत् / पतेद्
पतयेताम् / पतेताम्
पतयेयुः / पतेयुः
ಮಧ್ಯಮ
पतयेः / पतेः
पतयेतम् / पतेतम्
पतयेत / पतेत
ಉತ್ತಮ್
पतयेयम् / पतेयम्
पतयेव / पतेव
पतयेम / पतेम
 

ವಿಧಿಲಿಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
पतयेत / पतेत
पतयेयाताम् / पतेयाताम्
पतयेरन् / पतेरन्
ಮಧ್ಯಮ
पतयेथाः / पतेथाः
पतयेयाथाम् / पतेयाथाम्
पतयेध्वम् / पतेध्वम्
ಉತ್ತಮ್
पतयेय / पतेय
पतयेवहि / पतेवहि
पतयेमहि / पतेमहि
 

ಆಶೀರ್ಲಿಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
पत्यात् / पत्याद्
पत्यास्ताम्
पत्यासुः
ಮಧ್ಯಮ
पत्याः
पत्यास्तम्
पत्यास्त
ಉತ್ತಮ್
पत्यासम्
पत्यास्व
पत्यास्म
 

ಆಶೀರ್ಲಿಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
पतयिषीष्ट / पतिषीष्ट
पतयिषीयास्ताम् / पतिषीयास्ताम्
पतयिषीरन् / पतिषीरन्
ಮಧ್ಯಮ
पतयिषीष्ठाः / पतिषीष्ठाः
पतयिषीयास्थाम् / पतिषीयास्थाम्
पतयिषीढ्वम् / पतयिषीध्वम् / पतिषीध्वम्
ಉತ್ತಮ್
पतयिषीय / पतिषीय
पतयिषीवहि / पतिषीवहि
पतयिषीमहि / पतिषीमहि
 

ಲುಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अपपतत् / अपपतद् / अपातीत् / अपातीद् / अपतीत् / अपतीद्
अपपतताम् / अपातिष्टाम् / अपतिष्टाम्
अपपतन् / अपातिषुः / अपतिषुः
ಮಧ್ಯಮ
अपपतः / अपातीः / अपतीः
अपपततम् / अपातिष्टम् / अपतिष्टम्
अपपतत / अपातिष्ट / अपतिष्ट
ಉತ್ತಮ್
अपपतम् / अपातिषम् / अपतिषम्
अपपताव / अपातिष्व / अपतिष्व
अपपताम / अपातिष्म / अपतिष्म
 

ಲುಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अपपतत / अपतिष्ट
अपपतेताम् / अपतिषाताम्
अपपतन्त / अपतिषत
ಮಧ್ಯಮ
अपपतथाः / अपतिष्ठाः
अपपतेथाम् / अपतिषाथाम्
अपपतध्वम् / अपतिढ्वम्
ಉತ್ತಮ್
अपपते / अपतिषि
अपपतावहि / अपतिष्वहि
अपपतामहि / अपतिष्महि
 

ಲೃಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अपतयिष्यत् / अपतयिष्यद् / अपतिष्यत् / अपतिष्यद्
अपतयिष्यताम् / अपतिष्यताम्
अपतयिष्यन् / अपतिष्यन्
ಮಧ್ಯಮ
अपतयिष्यः / अपतिष्यः
अपतयिष्यतम् / अपतिष्यतम्
अपतयिष्यत / अपतिष्यत
ಉತ್ತಮ್
अपतयिष्यम् / अपतिष्यम्
अपतयिष्याव / अपतिष्याव
अपतयिष्याम / अपतिष्याम
 

ಲೃಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अपतयिष्यत / अपतिष्यत
अपतयिष्येताम् / अपतिष्येताम्
अपतयिष्यन्त / अपतिष्यन्त
ಮಧ್ಯಮ
अपतयिष्यथाः / अपतिष्यथाः
अपतयिष्येथाम् / अपतिष्येथाम्
अपतयिष्यध्वम् / अपतिष्यध्वम्
ಉತ್ತಮ್
अपतयिष्ये / अपतिष्ये
अपतयिष्यावहि / अपतिष्यावहि
अपतयिष्यामहि / अपतिष्यामहि