पणितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पणितव्यः
पणितव्यौ
पणितव्याः
ಸಂಬೋಧನ
पणितव्य
पणितव्यौ
पणितव्याः
ದ್ವಿತೀಯಾ
पणितव्यम्
पणितव्यौ
पणितव्यान्
ತೃತೀಯಾ
पणितव्येन
पणितव्याभ्याम्
पणितव्यैः
ಚತುರ್ಥೀ
पणितव्याय
पणितव्याभ्याम्
पणितव्येभ्यः
ಪಂಚಮೀ
पणितव्यात् / पणितव्याद्
पणितव्याभ्याम्
पणितव्येभ्यः
ಷಷ್ಠೀ
पणितव्यस्य
पणितव्ययोः
पणितव्यानाम्
ಸಪ್ತಮೀ
पणितव्ये
पणितव्ययोः
पणितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पणितव्यः
पणितव्यौ
पणितव्याः
ಸಂಬೋಧನ
पणितव्य
पणितव्यौ
पणितव्याः
ದ್ವಿತೀಯಾ
पणितव्यम्
पणितव्यौ
पणितव्यान्
ತೃತೀಯಾ
पणितव्येन
पणितव्याभ्याम्
पणितव्यैः
ಚತುರ್ಥೀ
पणितव्याय
पणितव्याभ्याम्
पणितव्येभ्यः
ಪಂಚಮೀ
पणितव्यात् / पणितव्याद्
पणितव्याभ्याम्
पणितव्येभ्यः
ಷಷ್ಠೀ
पणितव्यस्य
पणितव्ययोः
पणितव्यानाम्
ಸಪ್ತಮೀ
पणितव्ये
पणितव्ययोः
पणितव्येषु


ಇತರರು