पठितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पठितव्यः
पठितव्यौ
पठितव्याः
ಸಂಬೋಧನ
पठितव्य
पठितव्यौ
पठितव्याः
ದ್ವಿತೀಯಾ
पठितव्यम्
पठितव्यौ
पठितव्यान्
ತೃತೀಯಾ
पठितव्येन
पठितव्याभ्याम्
पठितव्यैः
ಚತುರ್ಥೀ
पठितव्याय
पठितव्याभ्याम्
पठितव्येभ्यः
ಪಂಚಮೀ
पठितव्यात् / पठितव्याद्
पठितव्याभ्याम्
पठितव्येभ्यः
ಷಷ್ಠೀ
पठितव्यस्य
पठितव्ययोः
पठितव्यानाम्
ಸಪ್ತಮೀ
पठितव्ये
पठितव्ययोः
पठितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पठितव्यः
पठितव्यौ
पठितव्याः
ಸಂಬೋಧನ
पठितव्य
पठितव्यौ
पठितव्याः
ದ್ವಿತೀಯಾ
पठितव्यम्
पठितव्यौ
पठितव्यान्
ತೃತೀಯಾ
पठितव्येन
पठितव्याभ्याम्
पठितव्यैः
ಚತುರ್ಥೀ
पठितव्याय
पठितव्याभ्याम्
पठितव्येभ्यः
ಪಂಚಮೀ
पठितव्यात् / पठितव्याद्
पठितव्याभ्याम्
पठितव्येभ्यः
ಷಷ್ಠೀ
पठितव्यस्य
पठितव्ययोः
पठितव्यानाम्
ಸಪ್ತಮೀ
पठितव्ये
पठितव्ययोः
पठितव्येषु


ಇತರರು