पठितव्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पठितव्यम्
पठितव्ये
पठितव्यानि
ସମ୍ବୋଧନ
पठितव्य
पठितव्ये
पठितव्यानि
ଦ୍ୱିତୀୟା
पठितव्यम्
पठितव्ये
पठितव्यानि
ତୃତୀୟା
पठितव्येन
पठितव्याभ्याम्
पठितव्यैः
ଚତୁର୍ଥୀ
पठितव्याय
पठितव्याभ्याम्
पठितव्येभ्यः
ପଞ୍ଚମୀ
पठितव्यात् / पठितव्याद्
पठितव्याभ्याम्
पठितव्येभ्यः
ଷଷ୍ଠୀ
पठितव्यस्य
पठितव्ययोः
पठितव्यानाम्
ସପ୍ତମୀ
पठितव्ये
पठितव्ययोः
पठितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पठितव्यम्
पठितव्ये
पठितव्यानि
ସମ୍ବୋଧନ
पठितव्य
पठितव्ये
पठितव्यानि
ଦ୍ୱିତୀୟା
पठितव्यम्
पठितव्ये
पठितव्यानि
ତୃତୀୟା
पठितव्येन
पठितव्याभ्याम्
पठितव्यैः
ଚତୁର୍ଥୀ
पठितव्याय
पठितव्याभ्याम्
पठितव्येभ्यः
ପଞ୍ଚମୀ
पठितव्यात् / पठितव्याद्
पठितव्याभ्याम्
पठितव्येभ्यः
ଷଷ୍ଠୀ
पठितव्यस्य
पठितव्ययोः
पठितव्यानाम्
ସପ୍ତମୀ
पठितव्ये
पठितव्ययोः
पठितव्येषु


ଅନ୍ୟ