पञ्चयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पञ्चयितव्यः
पञ्चयितव्यौ
पञ्चयितव्याः
ಸಂಬೋಧನ
पञ्चयितव्य
पञ्चयितव्यौ
पञ्चयितव्याः
ದ್ವಿತೀಯಾ
पञ्चयितव्यम्
पञ्चयितव्यौ
पञ्चयितव्यान्
ತೃತೀಯಾ
पञ्चयितव्येन
पञ्चयितव्याभ्याम्
पञ्चयितव्यैः
ಚತುರ್ಥೀ
पञ्चयितव्याय
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
ಪಂಚಮೀ
पञ्चयितव्यात् / पञ्चयितव्याद्
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
ಷಷ್ಠೀ
पञ्चयितव्यस्य
पञ्चयितव्ययोः
पञ्चयितव्यानाम्
ಸಪ್ತಮೀ
पञ्चयितव्ये
पञ्चयितव्ययोः
पञ्चयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पञ्चयितव्यः
पञ्चयितव्यौ
पञ्चयितव्याः
ಸಂಬೋಧನ
पञ्चयितव्य
पञ्चयितव्यौ
पञ्चयितव्याः
ದ್ವಿತೀಯಾ
पञ्चयितव्यम्
पञ्चयितव्यौ
पञ्चयितव्यान्
ತೃತೀಯಾ
पञ्चयितव्येन
पञ्चयितव्याभ्याम्
पञ्चयितव्यैः
ಚತುರ್ಥೀ
पञ्चयितव्याय
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
ಪಂಚಮೀ
पञ्चयितव्यात् / पञ्चयितव्याद्
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
ಷಷ್ಠೀ
पञ्चयितव्यस्य
पञ्चयितव्ययोः
पञ्चयितव्यानाम्
ಸಪ್ತಮೀ
पञ्चयितव्ये
पञ्चयितव्ययोः
पञ्चयितव्येषु


ಇತರರು