पञ्चयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पञ्चयितव्यः
पञ्चयितव्यौ
पञ्चयितव्याः
ସମ୍ବୋଧନ
पञ्चयितव्य
पञ्चयितव्यौ
पञ्चयितव्याः
ଦ୍ୱିତୀୟା
पञ्चयितव्यम्
पञ्चयितव्यौ
पञ्चयितव्यान्
ତୃତୀୟା
पञ्चयितव्येन
पञ्चयितव्याभ्याम्
पञ्चयितव्यैः
ଚତୁର୍ଥୀ
पञ्चयितव्याय
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
ପଞ୍ଚମୀ
पञ्चयितव्यात् / पञ्चयितव्याद्
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
ଷଷ୍ଠୀ
पञ्चयितव्यस्य
पञ्चयितव्ययोः
पञ्चयितव्यानाम्
ସପ୍ତମୀ
पञ्चयितव्ये
पञ्चयितव्ययोः
पञ्चयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पञ्चयितव्यः
पञ्चयितव्यौ
पञ्चयितव्याः
ସମ୍ବୋଧନ
पञ्चयितव्य
पञ्चयितव्यौ
पञ्चयितव्याः
ଦ୍ୱିତୀୟା
पञ्चयितव्यम्
पञ्चयितव्यौ
पञ्चयितव्यान्
ତୃତୀୟା
पञ्चयितव्येन
पञ्चयितव्याभ्याम्
पञ्चयितव्यैः
ଚତୁର୍ଥୀ
पञ्चयितव्याय
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
ପଞ୍ଚମୀ
पञ्चयितव्यात् / पञ्चयितव्याद्
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
ଷଷ୍ଠୀ
पञ्चयितव्यस्य
पञ्चयितव्ययोः
पञ्चयितव्यानाम्
ସପ୍ତମୀ
पञ्चयितव्ये
पञ्चयितव्ययोः
पञ्चयितव्येषु


ଅନ୍ୟ