पञ्चनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पञ्चनीयः
पञ्चनीयौ
पञ्चनीयाः
ಸಂಬೋಧನ
पञ्चनीय
पञ्चनीयौ
पञ्चनीयाः
ದ್ವಿತೀಯಾ
पञ्चनीयम्
पञ्चनीयौ
पञ्चनीयान्
ತೃತೀಯಾ
पञ्चनीयेन
पञ्चनीयाभ्याम्
पञ्चनीयैः
ಚತುರ್ಥೀ
पञ्चनीयाय
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
ಪಂಚಮೀ
पञ्चनीयात् / पञ्चनीयाद्
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
ಷಷ್ಠೀ
पञ्चनीयस्य
पञ्चनीययोः
पञ्चनीयानाम्
ಸಪ್ತಮೀ
पञ्चनीये
पञ्चनीययोः
पञ्चनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पञ्चनीयः
पञ्चनीयौ
पञ्चनीयाः
ಸಂಬೋಧನ
पञ्चनीय
पञ्चनीयौ
पञ्चनीयाः
ದ್ವಿತೀಯಾ
पञ्चनीयम्
पञ्चनीयौ
पञ्चनीयान्
ತೃತೀಯಾ
पञ्चनीयेन
पञ्चनीयाभ्याम्
पञ्चनीयैः
ಚತುರ್ಥೀ
पञ्चनीयाय
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
ಪಂಚಮೀ
पञ्चनीयात् / पञ्चनीयाद्
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
ಷಷ್ಠೀ
पञ्चनीयस्य
पञ्चनीययोः
पञ्चनीयानाम्
ಸಪ್ತಮೀ
पञ्चनीये
पञ्चनीययोः
पञ्चनीयेषु


ಇತರರು