पञ्चनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पञ्चनीयः
पञ्चनीयौ
पञ्चनीयाः
ସମ୍ବୋଧନ
पञ्चनीय
पञ्चनीयौ
पञ्चनीयाः
ଦ୍ୱିତୀୟା
पञ्चनीयम्
पञ्चनीयौ
पञ्चनीयान्
ତୃତୀୟା
पञ्चनीयेन
पञ्चनीयाभ्याम्
पञ्चनीयैः
ଚତୁର୍ଥୀ
पञ्चनीयाय
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
ପଞ୍ଚମୀ
पञ्चनीयात् / पञ्चनीयाद्
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
ଷଷ୍ଠୀ
पञ्चनीयस्य
पञ्चनीययोः
पञ्चनीयानाम्
ସପ୍ତମୀ
पञ्चनीये
पञ्चनीययोः
पञ्चनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पञ्चनीयः
पञ्चनीयौ
पञ्चनीयाः
ସମ୍ବୋଧନ
पञ्चनीय
पञ्चनीयौ
पञ्चनीयाः
ଦ୍ୱିତୀୟା
पञ्चनीयम्
पञ्चनीयौ
पञ्चनीयान्
ତୃତୀୟା
पञ्चनीयेन
पञ्चनीयाभ्याम्
पञ्चनीयैः
ଚତୁର୍ଥୀ
पञ्चनीयाय
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
ପଞ୍ଚମୀ
पञ्चनीयात् / पञ्चनीयाद्
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
ଷଷ୍ଠୀ
पञ्चनीयस्य
पञ्चनीययोः
पञ्चनीयानाम्
ସପ୍ତମୀ
पञ्चनीये
पञ्चनीययोः
पञ्चनीयेषु


ଅନ୍ୟ