पचमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पचमानः
पचमानौ
पचमानाः
ಸಂಬೋಧನ
पचमान
पचमानौ
पचमानाः
ದ್ವಿತೀಯಾ
पचमानम्
पचमानौ
पचमानान्
ತೃತೀಯಾ
पचमानेन
पचमानाभ्याम्
पचमानैः
ಚತುರ್ಥೀ
पचमानाय
पचमानाभ्याम्
पचमानेभ्यः
ಪಂಚಮೀ
पचमानात् / पचमानाद्
पचमानाभ्याम्
पचमानेभ्यः
ಷಷ್ಠೀ
पचमानस्य
पचमानयोः
पचमानानाम्
ಸಪ್ತಮೀ
पचमाने
पचमानयोः
पचमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पचमानः
पचमानौ
पचमानाः
ಸಂಬೋಧನ
पचमान
पचमानौ
पचमानाः
ದ್ವಿತೀಯಾ
पचमानम्
पचमानौ
पचमानान्
ತೃತೀಯಾ
पचमानेन
पचमानाभ्याम्
पचमानैः
ಚತುರ್ಥೀ
पचमानाय
पचमानाभ्याम्
पचमानेभ्यः
ಪಂಚಮೀ
पचमानात् / पचमानाद्
पचमानाभ्याम्
पचमानेभ्यः
ಷಷ್ಠೀ
पचमानस्य
पचमानयोः
पचमानानाम्
ಸಪ್ತಮೀ
पचमाने
पचमानयोः
पचमानेषु


ಇತರರು