पक्षणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पक्षणीयः
पक्षणीयौ
पक्षणीयाः
ಸಂಬೋಧನ
पक्षणीय
पक्षणीयौ
पक्षणीयाः
ದ್ವಿತೀಯಾ
पक्षणीयम्
पक्षणीयौ
पक्षणीयान्
ತೃತೀಯಾ
पक्षणीयेन
पक्षणीयाभ्याम्
पक्षणीयैः
ಚತುರ್ಥೀ
पक्षणीयाय
पक्षणीयाभ्याम्
पक्षणीयेभ्यः
ಪಂಚಮೀ
पक्षणीयात् / पक्षणीयाद्
पक्षणीयाभ्याम्
पक्षणीयेभ्यः
ಷಷ್ಠೀ
पक्षणीयस्य
पक्षणीययोः
पक्षणीयानाम्
ಸಪ್ತಮೀ
पक्षणीये
पक्षणीययोः
पक्षणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पक्षणीयः
पक्षणीयौ
पक्षणीयाः
ಸಂಬೋಧನ
पक्षणीय
पक्षणीयौ
पक्षणीयाः
ದ್ವಿತೀಯಾ
पक्षणीयम्
पक्षणीयौ
पक्षणीयान्
ತೃತೀಯಾ
पक्षणीयेन
पक्षणीयाभ्याम्
पक्षणीयैः
ಚತುರ್ಥೀ
पक्षणीयाय
पक्षणीयाभ्याम्
पक्षणीयेभ्यः
ಪಂಚಮೀ
पक्षणीयात् / पक्षणीयाद्
पक्षणीयाभ्याम्
पक्षणीयेभ्यः
ಷಷ್ಠೀ
पक्षणीयस्य
पक्षणीययोः
पक्षणीयानाम्
ಸಪ್ತಮೀ
पक्षणीये
पक्षणीययोः
पक्षणीयेषु


ಇತರರು