नैष्कर्म्या विभक्तीरूपे

(स्त्रीलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
नैष्कर्म्या
नैष्कर्म्ये
नैष्कर्म्याः
संबोधन
नैष्कर्म्ये
नैष्कर्म्ये
नैष्कर्म्याः
द्वितीया
नैष्कर्म्याम्
नैष्कर्म्ये
नैष्कर्म्याः
तृतीया
नैष्कर्म्यया
नैष्कर्म्याभ्याम्
नैष्कर्म्याभिः
चतुर्थी
नैष्कर्म्यायै
नैष्कर्म्याभ्याम्
नैष्कर्म्याभ्यः
पंचमी
नैष्कर्म्यायाः
नैष्कर्म्याभ्याम्
नैष्कर्म्याभ्यः
षष्ठी
नैष्कर्म्यायाः
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
सप्तमी
नैष्कर्म्यायाम्
नैष्कर्म्ययोः
नैष्कर्म्यासु
 
एक
द्वि
अनेक
प्रथमा
नैष्कर्म्या
नैष्कर्म्ये
नैष्कर्म्याः
सम्बोधन
नैष्कर्म्ये
नैष्कर्म्ये
नैष्कर्म्याः
द्वितीया
नैष्कर्म्याम्
नैष्कर्म्ये
नैष्कर्म्याः
तृतीया
नैष्कर्म्यया
नैष्कर्म्याभ्याम्
नैष्कर्म्याभिः
चतुर्थी
नैष्कर्म्यायै
नैष्कर्म्याभ्याम्
नैष्कर्म्याभ्यः
पञ्चमी
नैष्कर्म्यायाः
नैष्कर्म्याभ्याम्
नैष्कर्म्याभ्यः
षष्ठी
नैष्कर्म्यायाः
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
सप्तमी
नैष्कर्म्यायाम्
नैष्कर्म्ययोः
नैष्कर्म्यासु


इतर