नैष्कर्म्य विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
नैष्कर्म्यः
नैष्कर्म्यौ
नैष्कर्म्याः
संबोधन
नैष्कर्म्य
नैष्कर्म्यौ
नैष्कर्म्याः
द्वितीया
नैष्कर्म्यम्
नैष्कर्म्यौ
नैष्कर्म्यान्
तृतीया
नैष्कर्म्येण
नैष्कर्म्याभ्याम्
नैष्कर्म्यैः
चतुर्थी
नैष्कर्म्याय
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
पंचमी
नैष्कर्म्यात् / नैष्कर्म्याद्
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
षष्ठी
नैष्कर्म्यस्य
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
सप्तमी
नैष्कर्म्ये
नैष्कर्म्ययोः
नैष्कर्म्येषु
एक
द्वि
अनेक
प्रथमा
नैष्कर्म्यः
नैष्कर्म्यौ
नैष्कर्म्याः
सम्बोधन
नैष्कर्म्य
नैष्कर्म्यौ
नैष्कर्म्याः
द्वितीया
नैष्कर्म्यम्
नैष्कर्म्यौ
नैष्कर्म्यान्
तृतीया
नैष्कर्म्येण
नैष्कर्म्याभ्याम्
नैष्कर्म्यैः
चतुर्थी
नैष्कर्म्याय
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
पञ्चमी
नैष्कर्म्यात् / नैष्कर्म्याद्
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
षष्ठी
नैष्कर्म्यस्य
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
सप्तमी
नैष्कर्म्ये
नैष्कर्म्ययोः
नैष्कर्म्येषु
इतर