नैषाद ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नैषादः
नैषादौ
नैषादाः
ಸಂಬೋಧನ
नैषाद
नैषादौ
नैषादाः
ದ್ವಿತೀಯಾ
नैषादम्
नैषादौ
नैषादान्
ತೃತೀಯಾ
नैषादेन
नैषादाभ्याम्
नैषादैः
ಚತುರ್ಥೀ
नैषादाय
नैषादाभ्याम्
नैषादेभ्यः
ಪಂಚಮೀ
नैषादात् / नैषादाद्
नैषादाभ्याम्
नैषादेभ्यः
ಷಷ್ಠೀ
नैषादस्य
नैषादयोः
नैषादानाम्
ಸಪ್ತಮೀ
नैषादे
नैषादयोः
नैषादेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नैषादः
नैषादौ
नैषादाः
ಸಂಬೋಧನ
नैषाद
नैषादौ
नैषादाः
ದ್ವಿತೀಯಾ
नैषादम्
नैषादौ
नैषादान्
ತೃತೀಯಾ
नैषादेन
नैषादाभ्याम्
नैषादैः
ಚತುರ್ಥೀ
नैषादाय
नैषादाभ्याम्
नैषादेभ्यः
ಪಂಚಮೀ
नैषादात् / नैषादाद्
नैषादाभ्याम्
नैषादेभ्यः
ಷಷ್ಠೀ
नैषादस्य
नैषादयोः
नैषादानाम्
ಸಪ್ತಮೀ
नैषादे
नैषादयोः
नैषादेषु