नैषाद विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
नैषादः
नैषादौ
नैषादाः
संबोधन
नैषाद
नैषादौ
नैषादाः
द्वितीया
नैषादम्
नैषादौ
नैषादान्
तृतीया
नैषादेन
नैषादाभ्याम्
नैषादैः
चतुर्थी
नैषादाय
नैषादाभ्याम्
नैषादेभ्यः
पंचमी
नैषादात् / नैषादाद्
नैषादाभ्याम्
नैषादेभ्यः
षष्ठी
नैषादस्य
नैषादयोः
नैषादानाम्
सप्तमी
नैषादे
नैषादयोः
नैषादेषु
 
एक
द्वि
अनेक
प्रथमा
नैषादः
नैषादौ
नैषादाः
सम्बोधन
नैषाद
नैषादौ
नैषादाः
द्वितीया
नैषादम्
नैषादौ
नैषादान्
तृतीया
नैषादेन
नैषादाभ्याम्
नैषादैः
चतुर्थी
नैषादाय
नैषादाभ्याम्
नैषादेभ्यः
पञ्चमी
नैषादात् / नैषादाद्
नैषादाभ्याम्
नैषादेभ्यः
षष्ठी
नैषादस्य
नैषादयोः
नैषादानाम्
सप्तमी
नैषादे
नैषादयोः
नैषादेषु