नैषध्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नैषध्यः
नैषध्यौ
नैषध्याः
ಸಂಬೋಧನ
नैषध्य
नैषध्यौ
नैषध्याः
ದ್ವಿತೀಯಾ
नैषध्यम्
नैषध्यौ
नैषध्यान्
ತೃತೀಯಾ
नैषध्येन
नैषध्याभ्याम्
नैषध्यैः
ಚತುರ್ಥೀ
नैषध्याय
नैषध्याभ्याम्
नैषध्येभ्यः
ಪಂಚಮೀ
नैषध्यात् / नैषध्याद्
नैषध्याभ्याम्
नैषध्येभ्यः
ಷಷ್ಠೀ
नैषध्यस्य
नैषध्ययोः
नैषध्यानाम्
ಸಪ್ತಮೀ
नैषध्ये
नैषध्ययोः
नैषध्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नैषध्यः
नैषध्यौ
नैषध्याः
ಸಂಬೋಧನ
नैषध्य
नैषध्यौ
नैषध्याः
ದ್ವಿತೀಯಾ
नैषध्यम्
नैषध्यौ
नैषध्यान्
ತೃತೀಯಾ
नैषध्येन
नैषध्याभ्याम्
नैषध्यैः
ಚತುರ್ಥೀ
नैषध्याय
नैषध्याभ्याम्
नैषध्येभ्यः
ಪಂಚಮೀ
नैषध्यात् / नैषध्याद्
नैषध्याभ्याम्
नैषध्येभ्यः
ಷಷ್ಠೀ
नैषध्यस्य
नैषध्ययोः
नैषध्यानाम्
ಸಪ್ತಮೀ
नैषध्ये
नैषध्ययोः
नैषध्येषु