नैषध्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
नैषध्यः
नैषध्यौ
नैषध्याः
संबोधन
नैषध्य
नैषध्यौ
नैषध्याः
द्वितीया
नैषध्यम्
नैषध्यौ
नैषध्यान्
तृतीया
नैषध्येन
नैषध्याभ्याम्
नैषध्यैः
चतुर्थी
नैषध्याय
नैषध्याभ्याम्
नैषध्येभ्यः
पंचमी
नैषध्यात् / नैषध्याद्
नैषध्याभ्याम्
नैषध्येभ्यः
षष्ठी
नैषध्यस्य
नैषध्ययोः
नैषध्यानाम्
सप्तमी
नैषध्ये
नैषध्ययोः
नैषध्येषु
 
एक
द्वि
अनेक
प्रथमा
नैषध्यः
नैषध्यौ
नैषध्याः
सम्बोधन
नैषध्य
नैषध्यौ
नैषध्याः
द्वितीया
नैषध्यम्
नैषध्यौ
नैषध्यान्
तृतीया
नैषध्येन
नैषध्याभ्याम्
नैषध्यैः
चतुर्थी
नैषध्याय
नैषध्याभ्याम्
नैषध्येभ्यः
पञ्चमी
नैषध्यात् / नैषध्याद्
नैषध्याभ्याम्
नैषध्येभ्यः
षष्ठी
नैषध्यस्य
नैषध्ययोः
नैषध्यानाम्
सप्तमी
नैषध्ये
नैषध्ययोः
नैषध्येषु