नैयासिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नैयासिकः
नैयासिकौ
नैयासिकाः
ಸಂಬೋಧನ
नैयासिक
नैयासिकौ
नैयासिकाः
ದ್ವಿತೀಯಾ
नैयासिकम्
नैयासिकौ
नैयासिकान्
ತೃತೀಯಾ
नैयासिकेन
नैयासिकाभ्याम्
नैयासिकैः
ಚತುರ್ಥೀ
नैयासिकाय
नैयासिकाभ्याम्
नैयासिकेभ्यः
ಪಂಚಮೀ
नैयासिकात् / नैयासिकाद्
नैयासिकाभ्याम्
नैयासिकेभ्यः
ಷಷ್ಠೀ
नैयासिकस्य
नैयासिकयोः
नैयासिकानाम्
ಸಪ್ತಮೀ
नैयासिके
नैयासिकयोः
नैयासिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नैयासिकः
नैयासिकौ
नैयासिकाः
ಸಂಬೋಧನ
नैयासिक
नैयासिकौ
नैयासिकाः
ದ್ವಿತೀಯಾ
नैयासिकम्
नैयासिकौ
नैयासिकान्
ತೃತೀಯಾ
नैयासिकेन
नैयासिकाभ्याम्
नैयासिकैः
ಚತುರ್ಥೀ
नैयासिकाय
नैयासिकाभ्याम्
नैयासिकेभ्यः
ಪಂಚಮೀ
नैयासिकात् / नैयासिकाद्
नैयासिकाभ्याम्
नैयासिकेभ्यः
ಷಷ್ಠೀ
नैयासिकस्य
नैयासिकयोः
नैयासिकानाम्
ಸಪ್ತಮೀ
नैयासिके
नैयासिकयोः
नैयासिकेषु


ಇತರರು