नैयासिक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
नैयासिकः
नैयासिकौ
नैयासिकाः
संबोधन
नैयासिक
नैयासिकौ
नैयासिकाः
द्वितीया
नैयासिकम्
नैयासिकौ
नैयासिकान्
तृतीया
नैयासिकेन
नैयासिकाभ्याम्
नैयासिकैः
चतुर्थी
नैयासिकाय
नैयासिकाभ्याम्
नैयासिकेभ्यः
पंचमी
नैयासिकात् / नैयासिकाद्
नैयासिकाभ्याम्
नैयासिकेभ्यः
षष्ठी
नैयासिकस्य
नैयासिकयोः
नैयासिकानाम्
सप्तमी
नैयासिके
नैयासिकयोः
नैयासिकेषु
 
एक
द्वि
अनेक
प्रथमा
नैयासिकः
नैयासिकौ
नैयासिकाः
सम्बोधन
नैयासिक
नैयासिकौ
नैयासिकाः
द्वितीया
नैयासिकम्
नैयासिकौ
नैयासिकान्
तृतीया
नैयासिकेन
नैयासिकाभ्याम्
नैयासिकैः
चतुर्थी
नैयासिकाय
नैयासिकाभ्याम्
नैयासिकेभ्यः
पञ्चमी
नैयासिकात् / नैयासिकाद्
नैयासिकाभ्याम्
नैयासिकेभ्यः
षष्ठी
नैयासिकस्य
नैयासिकयोः
नैयासिकानाम्
सप्तमी
नैयासिके
नैयासिकयोः
नैयासिकेषु


इतर