नैयायिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नैयायिकः
नैयायिकौ
नैयायिकाः
ಸಂಬೋಧನ
नैयायिक
नैयायिकौ
नैयायिकाः
ದ್ವಿತೀಯಾ
नैयायिकम्
नैयायिकौ
नैयायिकान्
ತೃತೀಯಾ
नैयायिकेन
नैयायिकाभ्याम्
नैयायिकैः
ಚತುರ್ಥೀ
नैयायिकाय
नैयायिकाभ्याम्
नैयायिकेभ्यः
ಪಂಚಮೀ
नैयायिकात् / नैयायिकाद्
नैयायिकाभ्याम्
नैयायिकेभ्यः
ಷಷ್ಠೀ
नैयायिकस्य
नैयायिकयोः
नैयायिकानाम्
ಸಪ್ತಮೀ
नैयायिके
नैयायिकयोः
नैयायिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नैयायिकः
नैयायिकौ
नैयायिकाः
ಸಂಬೋಧನ
नैयायिक
नैयायिकौ
नैयायिकाः
ದ್ವಿತೀಯಾ
नैयायिकम्
नैयायिकौ
नैयायिकान्
ತೃತೀಯಾ
नैयायिकेन
नैयायिकाभ्याम्
नैयायिकैः
ಚತುರ್ಥೀ
नैयायिकाय
नैयायिकाभ्याम्
नैयायिकेभ्यः
ಪಂಚಮೀ
नैयायिकात् / नैयायिकाद्
नैयायिकाभ्याम्
नैयायिकेभ्यः
ಷಷ್ಠೀ
नैयायिकस्य
नैयायिकयोः
नैयायिकानाम्
ಸಪ್ತಮೀ
नैयायिके
नैयायिकयोः
नैयायिकेषु


ಇತರರು