नैमित्तिक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
नैमित्तिकः
नैमित्तिकौ
नैमित्तिकाः
संबोधन
नैमित्तिक
नैमित्तिकौ
नैमित्तिकाः
द्वितीया
नैमित्तिकम्
नैमित्तिकौ
नैमित्तिकान्
तृतीया
नैमित्तिकेन
नैमित्तिकाभ्याम्
नैमित्तिकैः
चतुर्थी
नैमित्तिकाय
नैमित्तिकाभ्याम्
नैमित्तिकेभ्यः
पंचमी
नैमित्तिकात् / नैमित्तिकाद्
नैमित्तिकाभ्याम्
नैमित्तिकेभ्यः
षष्ठी
नैमित्तिकस्य
नैमित्तिकयोः
नैमित्तिकानाम्
सप्तमी
नैमित्तिके
नैमित्तिकयोः
नैमित्तिकेषु
 
एक
द्वि
अनेक
प्रथमा
नैमित्तिकः
नैमित्तिकौ
नैमित्तिकाः
सम्बोधन
नैमित्तिक
नैमित्तिकौ
नैमित्तिकाः
द्वितीया
नैमित्तिकम्
नैमित्तिकौ
नैमित्तिकान्
तृतीया
नैमित्तिकेन
नैमित्तिकाभ्याम्
नैमित्तिकैः
चतुर्थी
नैमित्तिकाय
नैमित्तिकाभ्याम्
नैमित्तिकेभ्यः
पञ्चमी
नैमित्तिकात् / नैमित्तिकाद्
नैमित्तिकाभ्याम्
नैमित्तिकेभ्यः
षष्ठी
नैमित्तिकस्य
नैमित्तिकयोः
नैमित्तिकानाम्
सप्तमी
नैमित्तिके
नैमित्तिकयोः
नैमित्तिकेषु


इतर