नेदित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नेदितः
नेदितौ
नेदिताः
ಸಂಬೋಧನ
नेदित
नेदितौ
नेदिताः
ದ್ವಿತೀಯಾ
नेदितम्
नेदितौ
नेदितान्
ತೃತೀಯಾ
नेदितेन
नेदिताभ्याम्
नेदितैः
ಚತುರ್ಥೀ
नेदिताय
नेदिताभ्याम्
नेदितेभ्यः
ಪಂಚಮೀ
नेदितात् / नेदिताद्
नेदिताभ्याम्
नेदितेभ्यः
ಷಷ್ಠೀ
नेदितस्य
नेदितयोः
नेदितानाम्
ಸಪ್ತಮೀ
नेदिते
नेदितयोः
नेदितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नेदितः
नेदितौ
नेदिताः
ಸಂಬೋಧನ
नेदित
नेदितौ
नेदिताः
ದ್ವಿತೀಯಾ
नेदितम्
नेदितौ
नेदितान्
ತೃತೀಯಾ
नेदितेन
नेदिताभ्याम्
नेदितैः
ಚತುರ್ಥೀ
नेदिताय
नेदिताभ्याम्
नेदितेभ्यः
ಪಂಚಮೀ
नेदितात् / नेदिताद्
नेदिताभ्याम्
नेदितेभ्यः
ಷಷ್ಠೀ
नेदितस्य
नेदितयोः
नेदितानाम्
ಸಪ್ತಮೀ
नेदिते
नेदितयोः
नेदितेषु


ಇತರರು