नेदित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
नेदितः
नेदितौ
नेदिताः
संबोधन
नेदित
नेदितौ
नेदिताः
द्वितीया
नेदितम्
नेदितौ
नेदितान्
तृतीया
नेदितेन
नेदिताभ्याम्
नेदितैः
चतुर्थी
नेदिताय
नेदिताभ्याम्
नेदितेभ्यः
पंचमी
नेदितात् / नेदिताद्
नेदिताभ्याम्
नेदितेभ्यः
षष्ठी
नेदितस्य
नेदितयोः
नेदितानाम्
सप्तमी
नेदिते
नेदितयोः
नेदितेषु
 
एक
द्वि
अनेक
प्रथमा
नेदितः
नेदितौ
नेदिताः
सम्बोधन
नेदित
नेदितौ
नेदिताः
द्वितीया
नेदितम्
नेदितौ
नेदितान्
तृतीया
नेदितेन
नेदिताभ्याम्
नेदितैः
चतुर्थी
नेदिताय
नेदिताभ्याम्
नेदितेभ्यः
पञ्चमी
नेदितात् / नेदिताद्
नेदिताभ्याम्
नेदितेभ्यः
षष्ठी
नेदितस्य
नेदितयोः
नेदितानाम्
सप्तमी
नेदिते
नेदितयोः
नेदितेषु


इतर