नेजनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नेजनीयः
नेजनीयौ
नेजनीयाः
ಸಂಬೋಧನ
नेजनीय
नेजनीयौ
नेजनीयाः
ದ್ವಿತೀಯಾ
नेजनीयम्
नेजनीयौ
नेजनीयान्
ತೃತೀಯಾ
नेजनीयेन
नेजनीयाभ्याम्
नेजनीयैः
ಚತುರ್ಥೀ
नेजनीयाय
नेजनीयाभ्याम्
नेजनीयेभ्यः
ಪಂಚಮೀ
नेजनीयात् / नेजनीयाद्
नेजनीयाभ्याम्
नेजनीयेभ्यः
ಷಷ್ಠೀ
नेजनीयस्य
नेजनीययोः
नेजनीयानाम्
ಸಪ್ತಮೀ
नेजनीये
नेजनीययोः
नेजनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नेजनीयः
नेजनीयौ
नेजनीयाः
ಸಂಬೋಧನ
नेजनीय
नेजनीयौ
नेजनीयाः
ದ್ವಿತೀಯಾ
नेजनीयम्
नेजनीयौ
नेजनीयान्
ತೃತೀಯಾ
नेजनीयेन
नेजनीयाभ्याम्
नेजनीयैः
ಚತುರ್ಥೀ
नेजनीयाय
नेजनीयाभ्याम्
नेजनीयेभ्यः
ಪಂಚಮೀ
नेजनीयात् / नेजनीयाद्
नेजनीयाभ्याम्
नेजनीयेभ्यः
ಷಷ್ಠೀ
नेजनीयस्य
नेजनीययोः
नेजनीयानाम्
ಸಪ್ತಮೀ
नेजनीये
नेजनीययोः
नेजनीयेषु


ಇತರರು