नेजनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
नेजनीयः
नेजनीयौ
नेजनीयाः
संबोधन
नेजनीय
नेजनीयौ
नेजनीयाः
द्वितीया
नेजनीयम्
नेजनीयौ
नेजनीयान्
तृतीया
नेजनीयेन
नेजनीयाभ्याम्
नेजनीयैः
चतुर्थी
नेजनीयाय
नेजनीयाभ्याम्
नेजनीयेभ्यः
पंचमी
नेजनीयात् / नेजनीयाद्
नेजनीयाभ्याम्
नेजनीयेभ्यः
षष्ठी
नेजनीयस्य
नेजनीययोः
नेजनीयानाम्
सप्तमी
नेजनीये
नेजनीययोः
नेजनीयेषु
 
एक
द्वि
अनेक
प्रथमा
नेजनीयः
नेजनीयौ
नेजनीयाः
सम्बोधन
नेजनीय
नेजनीयौ
नेजनीयाः
द्वितीया
नेजनीयम्
नेजनीयौ
नेजनीयान्
तृतीया
नेजनीयेन
नेजनीयाभ्याम्
नेजनीयैः
चतुर्थी
नेजनीयाय
नेजनीयाभ्याम्
नेजनीयेभ्यः
पञ्चमी
नेजनीयात् / नेजनीयाद्
नेजनीयाभ्याम्
नेजनीयेभ्यः
षष्ठी
नेजनीयस्य
नेजनीययोः
नेजनीयानाम्
सप्तमी
नेजनीये
नेजनीययोः
नेजनीयेषु


इतर