नृपति ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नृपतिः
नृपती
नृपतयः
ಸಂಬೋಧನ
नृपते
नृपती
नृपतयः
ದ್ವಿತೀಯಾ
नृपतिम्
नृपती
नृपतीन्
ತೃತೀಯಾ
नृपतिना
नृपतिभ्याम्
नृपतिभिः
ಚತುರ್ಥೀ
नृपतये
नृपतिभ्याम्
नृपतिभ्यः
ಪಂಚಮೀ
नृपतेः
नृपतिभ्याम्
नृपतिभ्यः
ಷಷ್ಠೀ
नृपतेः
नृपत्योः
नृपतीनाम्
ಸಪ್ತಮೀ
नृपतौ
नृपत्योः
नृपतिषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नृपतिः
नृपती
नृपतयः
ಸಂಬೋಧನ
नृपते
नृपती
नृपतयः
ದ್ವಿತೀಯಾ
नृपतिम्
नृपती
नृपतीन्
ತೃತೀಯಾ
नृपतिना
नृपतिभ्याम्
नृपतिभिः
ಚತುರ್ಥೀ
नृपतये
नृपतिभ्याम्
नृपतिभ्यः
ಪಂಚಮೀ
नृपतेः
नृपतिभ्याम्
नृपतिभ्यः
ಷಷ್ಠೀ
नृपतेः
नृपत्योः
नृपतीनाम्
ಸಪ್ತಮೀ
नृपतौ
नृपत्योः
नृपतिषु