नुवनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नुवनीयः
नुवनीयौ
नुवनीयाः
ಸಂಬೋಧನ
नुवनीय
नुवनीयौ
नुवनीयाः
ದ್ವಿತೀಯಾ
नुवनीयम्
नुवनीयौ
नुवनीयान्
ತೃತೀಯಾ
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
ಚತುರ್ಥೀ
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
ಪಂಚಮೀ
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
ಷಷ್ಠೀ
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
ಸಪ್ತಮೀ
नुवनीये
नुवनीययोः
नुवनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नुवनीयः
नुवनीयौ
नुवनीयाः
ಸಂಬೋಧನ
नुवनीय
नुवनीयौ
नुवनीयाः
ದ್ವಿತೀಯಾ
नुवनीयम्
नुवनीयौ
नुवनीयान्
ತೃತೀಯಾ
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
ಚತುರ್ಥೀ
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
ಪಂಚಮೀ
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
ಷಷ್ಠೀ
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
ಸಪ್ತಮೀ
नुवनीये
नुवनीययोः
नुवनीयेषु


ಇತರರು