नुवनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
नुवनीयः
नुवनीयौ
नुवनीयाः
ସମ୍ବୋଧନ
नुवनीय
नुवनीयौ
नुवनीयाः
ଦ୍ୱିତୀୟା
नुवनीयम्
नुवनीयौ
नुवनीयान्
ତୃତୀୟା
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
ଚତୁର୍ଥୀ
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
ପଞ୍ଚମୀ
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
ଷଷ୍ଠୀ
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
ସପ୍ତମୀ
नुवनीये
नुवनीययोः
नुवनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
नुवनीयः
नुवनीयौ
नुवनीयाः
ସମ୍ବୋଧନ
नुवनीय
नुवनीयौ
नुवनीयाः
ଦ୍ୱିତୀୟା
नुवनीयम्
नुवनीयौ
नुवनीयान्
ତୃତୀୟା
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
ଚତୁର୍ଥୀ
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
ପଞ୍ଚମୀ
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
ଷଷ୍ଠୀ
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
ସପ୍ତମୀ
नुवनीये
नुवनीययोः
नुवनीयेषु


ଅନ୍ୟ