नुवनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
नुवनीयः
नुवनीयौ
नुवनीयाः
संबोधन
नुवनीय
नुवनीयौ
नुवनीयाः
द्वितीया
नुवनीयम्
नुवनीयौ
नुवनीयान्
तृतीया
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
चतुर्थी
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
पंचमी
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
षष्ठी
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
सप्तमी
नुवनीये
नुवनीययोः
नुवनीयेषु
 
एक
द्वि
अनेक
प्रथमा
नुवनीयः
नुवनीयौ
नुवनीयाः
सम्बोधन
नुवनीय
नुवनीयौ
नुवनीयाः
द्वितीया
नुवनीयम्
नुवनीयौ
नुवनीयान्
तृतीया
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
चतुर्थी
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
पञ्चमी
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
षष्ठी
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
सप्तमी
नुवनीये
नुवनीययोः
नुवनीयेषु


इतर