नीति ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नीतिः
नीती
नीतयः
ಸಂಬೋಧನ
नीते
नीती
नीतयः
ದ್ವಿತೀಯಾ
नीतिम्
नीती
नीतीः
ತೃತೀಯಾ
नीत्या
नीतिभ्याम्
नीतिभिः
ಚತುರ್ಥೀ
नीत्यै / नीतये
नीतिभ्याम्
नीतिभ्यः
ಪಂಚಮೀ
नीत्याः / नीतेः
नीतिभ्याम्
नीतिभ्यः
ಷಷ್ಠೀ
नीत्याः / नीतेः
नीत्योः
नीतीनाम्
ಸಪ್ತಮೀ
नीत्याम् / नीतौ
नीत्योः
नीतिषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नीतिः
नीती
नीतयः
ಸಂಬೋಧನ
नीते
नीती
नीतयः
ದ್ವಿತೀಯಾ
नीतिम्
नीती
नीतीः
ತೃತೀಯಾ
नीत्या
नीतिभ्याम्
नीतिभिः
ಚತುರ್ಥೀ
नीत्यै / नीतये
नीतिभ्याम्
नीतिभ्यः
ಪಂಚಮೀ
नीत्याः / नीतेः
नीतिभ्याम्
नीतिभ्यः
ಷಷ್ಠೀ
नीत्याः / नीतेः
नीत्योः
नीतीनाम्
ಸಪ್ತಮೀ
नीत्याम् / नीतौ
नीत्योः
नीतिषु