नीति ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
नीतिः
नीती
नीतयः
ସମ୍ବୋଧନ
नीते
नीती
नीतयः
ଦ୍ୱିତୀୟା
नीतिम्
नीती
नीतीः
ତୃତୀୟା
नीत्या
नीतिभ्याम्
नीतिभिः
ଚତୁର୍ଥୀ
नीत्यै / नीतये
नीतिभ्याम्
नीतिभ्यः
ପଞ୍ଚମୀ
नीत्याः / नीतेः
नीतिभ्याम्
नीतिभ्यः
ଷଷ୍ଠୀ
नीत्याः / नीतेः
नीत्योः
नीतीनाम्
ସପ୍ତମୀ
नीत्याम् / नीतौ
नीत्योः
नीतिषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
नीतिः
नीती
नीतयः
ସମ୍ବୋଧନ
नीते
नीती
नीतयः
ଦ୍ୱିତୀୟା
नीतिम्
नीती
नीतीः
ତୃତୀୟା
नीत्या
नीतिभ्याम्
नीतिभिः
ଚତୁର୍ଥୀ
नीत्यै / नीतये
नीतिभ्याम्
नीतिभ्यः
ପଞ୍ଚମୀ
नीत्याः / नीतेः
नीतिभ्याम्
नीतिभ्यः
ଷଷ୍ଠୀ
नीत्याः / नीतेः
नीत्योः
नीतीनाम्
ସପ୍ତମୀ
नीत्याम् / नीतौ
नीत्योः
नीतिषु