नी ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नीः
नियौ
नियः
ಸಂಬೋಧನ
नीः
नियौ
नियः
ದ್ವಿತೀಯಾ
नियम्
नियौ
नियः
ತೃತೀಯಾ
निया
नीभ्याम्
नीभिः
ಚತುರ್ಥೀ
निये
नीभ्याम्
नीभ्यः
ಪಂಚಮೀ
नियः
नीभ्याम्
नीभ्यः
ಷಷ್ಠೀ
नियः
नियोः
नियाम्
ಸಪ್ತಮೀ
नियाम्
नियोः
नीषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नीः
नियौ
नियः
ಸಂಬೋಧನ
नीः
नियौ
नियः
ದ್ವಿತೀಯಾ
नियम्
नियौ
नियः
ತೃತೀಯಾ
निया
नीभ्याम्
नीभिः
ಚತುರ್ಥೀ
निये
नीभ्याम्
नीभ्यः
ಪಂಚಮೀ
नियः
नीभ्याम्
नीभ्यः
ಷಷ್ಠೀ
नियः
नियोः
नियाम्
ಸಪ್ತಮೀ
नियाम्
नियोः
नीषु