निषूदन ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
निषूदनः
निषूदनौ
निषूदनाः
ସମ୍ବୋଧନ
निषूदन
निषूदनौ
निषूदनाः
ଦ୍ୱିତୀୟା
निषूदनम्
निषूदनौ
निषूदनान्
ତୃତୀୟା
निषूदनेन
निषूदनाभ्याम्
निषूदनैः
ଚତୁର୍ଥୀ
निषूदनाय
निषूदनाभ्याम्
निषूदनेभ्यः
ପଞ୍ଚମୀ
निषूदनात् / निषूदनाद्
निषूदनाभ्याम्
निषूदनेभ्यः
ଷଷ୍ଠୀ
निषूदनस्य
निषूदनयोः
निषूदनानाम्
ସପ୍ତମୀ
निषूदने
निषूदनयोः
निषूदनेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
निषूदनः
निषूदनौ
निषूदनाः
ସମ୍ବୋଧନ
निषूदन
निषूदनौ
निषूदनाः
ଦ୍ୱିତୀୟା
निषूदनम्
निषूदनौ
निषूदनान्
ତୃତୀୟା
निषूदनेन
निषूदनाभ्याम्
निषूदनैः
ଚତୁର୍ଥୀ
निषूदनाय
निषूदनाभ्याम्
निषूदनेभ्यः
ପଞ୍ଚମୀ
निषूदनात् / निषूदनाद्
निषूदनाभ्याम्
निषूदनेभ्यः
ଷଷ୍ଠୀ
निषूदनस्य
निषूदनयोः
निषूदनानाम्
ସପ୍ତମୀ
निषूदने
निषूदनयोः
निषूदनेषु
ଅନ୍ୟ