निश ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
निशः
निशौ
निशाः
ಸಂಬೋಧನ
निश
निशौ
निशाः
ದ್ವಿತೀಯಾ
निशम्
निशौ
निशान्
ತೃತೀಯಾ
निशेन
निशाभ्याम्
निशैः
ಚತುರ್ಥೀ
निशाय
निशाभ्याम्
निशेभ्यः
ಪಂಚಮೀ
निशात् / निशाद्
निशाभ्याम्
निशेभ्यः
ಷಷ್ಠೀ
निशस्य
निशयोः
निशानाम्
ಸಪ್ತಮೀ
निशे
निशयोः
निशेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
निशः
निशौ
निशाः
ಸಂಬೋಧನ
निश
निशौ
निशाः
ದ್ವಿತೀಯಾ
निशम्
निशौ
निशान्
ತೃತೀಯಾ
निशेन
निशाभ्याम्
निशैः
ಚತುರ್ಥೀ
निशाय
निशाभ्याम्
निशेभ्यः
ಪಂಚಮೀ
निशात् / निशाद्
निशाभ्याम्
निशेभ्यः
ಷಷ್ಠೀ
निशस्य
निशयोः
निशानाम्
ಸಪ್ತಮೀ
निशे
निशयोः
निशेषु


ಇತರರು