निवेदन ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
निवेदनम्
निवेदने
निवेदनानि
ಸಂಬೋಧನ
निवेदन
निवेदने
निवेदनानि
ದ್ವಿತೀಯಾ
निवेदनम्
निवेदने
निवेदनानि
ತೃತೀಯಾ
निवेदनेन
निवेदनाभ्याम्
निवेदनैः
ಚತುರ್ಥೀ
निवेदनाय
निवेदनाभ्याम्
निवेदनेभ्यः
ಪಂಚಮೀ
निवेदनात् / निवेदनाद्
निवेदनाभ्याम्
निवेदनेभ्यः
ಷಷ್ಠೀ
निवेदनस्य
निवेदनयोः
निवेदनानाम्
ಸಪ್ತಮೀ
निवेदने
निवेदनयोः
निवेदनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
निवेदनम्
निवेदने
निवेदनानि
ಸಂಬೋಧನ
निवेदन
निवेदने
निवेदनानि
ದ್ವಿತೀಯಾ
निवेदनम्
निवेदने
निवेदनानि
ತೃತೀಯಾ
निवेदनेन
निवेदनाभ्याम्
निवेदनैः
ಚತುರ್ಥೀ
निवेदनाय
निवेदनाभ्याम्
निवेदनेभ्यः
ಪಂಚಮೀ
निवेदनात् / निवेदनाद्
निवेदनाभ्याम्
निवेदनेभ्यः
ಷಷ್ಠೀ
निवेदनस्य
निवेदनयोः
निवेदनानाम्
ಸಪ್ತಮೀ
निवेदने
निवेदनयोः
निवेदनेषु