निर् + दृश् ಧಾತು ರೂಪ - दृशिँर् प्रेक्षणे - भ्वादिः - ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಲಟ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲಿಟ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲುಟ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲೃಟ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲೋಟ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲಙ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ವಿಧಿಲಿಙ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಆಶೀರ್ಲಿಙ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲುಙ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲೃಙ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲಟ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
निर्दृश्यते
निर्दृश्येते
निर्दृश्यन्ते
ಮಧ್ಯಮ
निर्दृश्यसे
निर्दृश्येथे
निर्दृश्यध्वे
ಉತ್ತಮ್
निर्दृश्ये
निर्दृश्यावहे
निर्दृश्यामहे
ಲಿಟ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
निर्ददृशे
निर्ददृशाते
निर्ददृशिरे
ಮಧ್ಯಮ
निर्ददृशिषे
निर्ददृशाथे
निर्ददृशिध्वे
ಉತ್ತಮ್
निर्ददृशे
निर्ददृशिवहे
निर्ददृशिमहे
ಲುಟ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
निर्दर्शिता / निर्द्रष्टा
निर्दर्शितारौ / निर्द्रष्टारौ
निर्दर्शितारः / निर्द्रष्टारः
ಮಧ್ಯಮ
निर्दर्शितासे / निर्द्रष्टासे
निर्दर्शितासाथे / निर्द्रष्टासाथे
निर्दर्शिताध्वे / निर्द्रष्टाध्वे
ಉತ್ತಮ್
निर्दर्शिताहे / निर्द्रष्टाहे
निर्दर्शितास्वहे / निर्द्रष्टास्वहे
निर्दर्शितास्महे / निर्द्रष्टास्महे
ಲೃಟ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
निर्दर्शिष्यते / निर्द्रक्ष्यते
निर्दर्शिष्येते / निर्द्रक्ष्येते
निर्दर्शिष्यन्ते / निर्द्रक्ष्यन्ते
ಮಧ್ಯಮ
निर्दर्शिष्यसे / निर्द्रक्ष्यसे
निर्दर्शिष्येथे / निर्द्रक्ष्येथे
निर्दर्शिष्यध्वे / निर्द्रक्ष्यध्वे
ಉತ್ತಮ್
निर्दर्शिष्ये / निर्द्रक्ष्ये
निर्दर्शिष्यावहे / निर्द्रक्ष्यावहे
निर्दर्शिष्यामहे / निर्द्रक्ष्यामहे
ಲೋಟ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
निर्दृश्यताम्
निर्दृश्येताम्
निर्दृश्यन्ताम्
ಮಧ್ಯಮ
निर्दृश्यस्व
निर्दृश्येथाम्
निर्दृश्यध्वम्
ಉತ್ತಮ್
निर्दृश्यै
निर्दृश्यावहै
निर्दृश्यामहै
ಲಙ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
निरदृश्यत
निरदृश्येताम्
निरदृश्यन्त
ಮಧ್ಯಮ
निरदृश्यथाः
निरदृश्येथाम्
निरदृश्यध्वम्
ಉತ್ತಮ್
निरदृश्ये
निरदृश्यावहि
निरदृश्यामहि
ವಿಧಿಲಿಙ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
निर्दृश्येत
निर्दृश्येयाताम्
निर्दृश्येरन्
ಮಧ್ಯಮ
निर्दृश्येथाः
निर्दृश्येयाथाम्
निर्दृश्येध्वम्
ಉತ್ತಮ್
निर्दृश्येय
निर्दृश्येवहि
निर्दृश्येमहि
ಆಶೀರ್ಲಿಙ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
निर्दर्शिषीष्ट / निर्दृक्षीष्ट
निर्दर्शिषीयास्ताम् / निर्दृक्षीयास्ताम्
निर्दर्शिषीरन् / निर्दृक्षीरन्
ಮಧ್ಯಮ
निर्दर्शिषीष्ठाः / निर्दृक्षीष्ठाः
निर्दर्शिषीयास्थाम् / निर्दृक्षीयास्थाम्
निर्दर्शिषीध्वम् / निर्दृक्षीध्वम्
ಉತ್ತಮ್
निर्दर्शिषीय / निर्दृक्षीय
निर्दर्शिषीवहि / निर्दृक्षीवहि
निर्दर्शिषीमहि / निर्दृक्षीमहि
ಲುಙ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
निरदर्शि
निरदर्शिषाताम् / निरदृक्षाताम्
निरदर्शिषत / निरदृक्षत
ಮಧ್ಯಮ
निरदर्शिष्ठाः / निरदृष्ठाः
निरदर्शिषाथाम् / निरदृक्षाथाम्
निरदर्शिढ्वम् / निरदृड्ढ्वम्
ಉತ್ತಮ್
निरदर्शिषि / निरदृक्षि
निरदर्शिष्वहि / निरदृक्ष्वहि
निरदर्शिष्महि / निरदृक्ष्महि
ಲೃಙ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
निरदर्शिष्यत / निरद्रक्ष्यत
निरदर्शिष्येताम् / निरद्रक्ष्येताम्
निरदर्शिष्यन्त / निरद्रक्ष्यन्त
ಮಧ್ಯಮ
निरदर्शिष्यथाः / निरद्रक्ष्यथाः
निरदर्शिष्येथाम् / निरद्रक्ष्येथाम्
निरदर्शिष्यध्वम् / निरद्रक्ष्यध्वम्
ಉತ್ತಮ್
निरदर्शिष्ये / निरद्रक्ष्ये
निरदर्शिष्यावहि / निरद्रक्ष्यावहि
निरदर्शिष्यामहि / निरद्रक्ष्यामहि