निर्मल ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
निर्मलम्
निर्मले
निर्मलानि
ಸಂಬೋಧನ
निर्मल
निर्मले
निर्मलानि
ದ್ವಿತೀಯಾ
निर्मलम्
निर्मले
निर्मलानि
ತೃತೀಯಾ
निर्मलेन
निर्मलाभ्याम्
निर्मलैः
ಚತುರ್ಥೀ
निर्मलाय
निर्मलाभ्याम्
निर्मलेभ्यः
ಪಂಚಮೀ
निर्मलात् / निर्मलाद्
निर्मलाभ्याम्
निर्मलेभ्यः
ಷಷ್ಠೀ
निर्मलस्य
निर्मलयोः
निर्मलानाम्
ಸಪ್ತಮೀ
निर्मले
निर्मलयोः
निर्मलेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
निर्मलम्
निर्मले
निर्मलानि
ಸಂಬೋಧನ
निर्मल
निर्मले
निर्मलानि
ದ್ವಿತೀಯಾ
निर्मलम्
निर्मले
निर्मलानि
ತೃತೀಯಾ
निर्मलेन
निर्मलाभ्याम्
निर्मलैः
ಚತುರ್ಥೀ
निर्मलाय
निर्मलाभ्याम्
निर्मलेभ्यः
ಪಂಚಮೀ
निर्मलात् / निर्मलाद्
निर्मलाभ्याम्
निर्मलेभ्यः
ಷಷ್ಠೀ
निर्मलस्य
निर्मलयोः
निर्मलानाम्
ಸಪ್ತಮೀ
निर्मले
निर्मलयोः
निर्मलेषु
ಇತರರು