निर्देश ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
निर्देशः
निर्देशौ
निर्देशाः
ಸಂಬೋಧನ
निर्देश
निर्देशौ
निर्देशाः
ದ್ವಿತೀಯಾ
निर्देशम्
निर्देशौ
निर्देशान्
ತೃತೀಯಾ
निर्देशेन
निर्देशाभ्याम्
निर्देशैः
ಚತುರ್ಥೀ
निर्देशाय
निर्देशाभ्याम्
निर्देशेभ्यः
ಪಂಚಮೀ
निर्देशात् / निर्देशाद्
निर्देशाभ्याम्
निर्देशेभ्यः
ಷಷ್ಠೀ
निर्देशस्य
निर्देशयोः
निर्देशानाम्
ಸಪ್ತಮೀ
निर्देशे
निर्देशयोः
निर्देशेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
निर्देशः
निर्देशौ
निर्देशाः
ಸಂಬೋಧನ
निर्देश
निर्देशौ
निर्देशाः
ದ್ವಿತೀಯಾ
निर्देशम्
निर्देशौ
निर्देशान्
ತೃತೀಯಾ
निर्देशेन
निर्देशाभ्याम्
निर्देशैः
ಚತುರ್ಥೀ
निर्देशाय
निर्देशाभ्याम्
निर्देशेभ्यः
ಪಂಚಮೀ
निर्देशात् / निर्देशाद्
निर्देशाभ्याम्
निर्देशेभ्यः
ಷಷ್ಠೀ
निर्देशस्य
निर्देशयोः
निर्देशानाम्
ಸಪ್ತಮೀ
निर्देशे
निर्देशयोः
निर्देशेषु