निरामय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
निरामयः
निरामयौ
निरामयाः
ಸಂಬೋಧನ
निरामय
निरामयौ
निरामयाः
ದ್ವಿತೀಯಾ
निरामयम्
निरामयौ
निरामयान्
ತೃತೀಯಾ
निरामयेण
निरामयाभ्याम्
निरामयैः
ಚತುರ್ಥೀ
निरामयाय
निरामयाभ्याम्
निरामयेभ्यः
ಪಂಚಮೀ
निरामयात् / निरामयाद्
निरामयाभ्याम्
निरामयेभ्यः
ಷಷ್ಠೀ
निरामयस्य
निरामययोः
निरामयाणाम्
ಸಪ್ತಮೀ
निरामये
निरामययोः
निरामयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
निरामयः
निरामयौ
निरामयाः
ಸಂಬೋಧನ
निरामय
निरामयौ
निरामयाः
ದ್ವಿತೀಯಾ
निरामयम्
निरामयौ
निरामयान्
ತೃತೀಯಾ
निरामयेण
निरामयाभ्याम्
निरामयैः
ಚತುರ್ಥೀ
निरामयाय
निरामयाभ्याम्
निरामयेभ्यः
ಪಂಚಮೀ
निरामयात् / निरामयाद्
निरामयाभ्याम्
निरामयेभ्यः
ಷಷ್ಠೀ
निरामयस्य
निरामययोः
निरामयाणाम्
ಸಪ್ತಮೀ
निरामये
निरामययोः
निरामयेषु