निमन्त्रण ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
निमन्त्रणम्
निमन्त्रणे
निमन्त्रणानि
ಸಂಬೋಧನ
निमन्त्रण
निमन्त्रणे
निमन्त्रणानि
ದ್ವಿತೀಯಾ
निमन्त्रणम्
निमन्त्रणे
निमन्त्रणानि
ತೃತೀಯಾ
निमन्त्रणेन
निमन्त्रणाभ्याम्
निमन्त्रणैः
ಚತುರ್ಥೀ
निमन्त्रणाय
निमन्त्रणाभ्याम्
निमन्त्रणेभ्यः
ಪಂಚಮೀ
निमन्त्रणात् / निमन्त्रणाद्
निमन्त्रणाभ्याम्
निमन्त्रणेभ्यः
ಷಷ್ಠೀ
निमन्त्रणस्य
निमन्त्रणयोः
निमन्त्रणानाम्
ಸಪ್ತಮೀ
निमन्त्रणे
निमन्त्रणयोः
निमन्त्रणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
निमन्त्रणम्
निमन्त्रणे
निमन्त्रणानि
ಸಂಬೋಧನ
निमन्त्रण
निमन्त्रणे
निमन्त्रणानि
ದ್ವಿತೀಯಾ
निमन्त्रणम्
निमन्त्रणे
निमन्त्रणानि
ತೃತೀಯಾ
निमन्त्रणेन
निमन्त्रणाभ्याम्
निमन्त्रणैः
ಚತುರ್ಥೀ
निमन्त्रणाय
निमन्त्रणाभ्याम्
निमन्त्रणेभ्यः
ಪಂಚಮೀ
निमन्त्रणात् / निमन्त्रणाद्
निमन्त्रणाभ्याम्
निमन्त्रणेभ्यः
ಷಷ್ಠೀ
निमन्त्रणस्य
निमन्त्रणयोः
निमन्त्रणानाम्
ಸಪ್ತಮೀ
निमन्त्रणे
निमन्त्रणयोः
निमन्त्रणेषु