निन्वितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
निन्वितव्यः
निन्वितव्यौ
निन्वितव्याः
ಸಂಬೋಧನ
निन्वितव्य
निन्वितव्यौ
निन्वितव्याः
ದ್ವಿತೀಯಾ
निन्वितव्यम्
निन्वितव्यौ
निन्वितव्यान्
ತೃತೀಯಾ
निन्वितव्येन
निन्वितव्याभ्याम्
निन्वितव्यैः
ಚತುರ್ಥೀ
निन्वितव्याय
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
ಪಂಚಮೀ
निन्वितव्यात् / निन्वितव्याद्
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
ಷಷ್ಠೀ
निन्वितव्यस्य
निन्वितव्ययोः
निन्वितव्यानाम्
ಸಪ್ತಮೀ
निन्वितव्ये
निन्वितव्ययोः
निन्वितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
निन्वितव्यः
निन्वितव्यौ
निन्वितव्याः
ಸಂಬೋಧನ
निन्वितव्य
निन्वितव्यौ
निन्वितव्याः
ದ್ವಿತೀಯಾ
निन्वितव्यम्
निन्वितव्यौ
निन्वितव्यान्
ತೃತೀಯಾ
निन्वितव्येन
निन्वितव्याभ्याम्
निन्वितव्यैः
ಚತುರ್ಥೀ
निन्वितव्याय
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
ಪಂಚಮೀ
निन्वितव्यात् / निन्वितव्याद्
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
ಷಷ್ಠೀ
निन्वितव्यस्य
निन्वितव्ययोः
निन्वितव्यानाम्
ಸಪ್ತಮೀ
निन्वितव्ये
निन्वितव्ययोः
निन्वितव्येषु


ಇತರರು