निन्वितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
निन्वितव्यः
निन्वितव्यौ
निन्वितव्याः
ସମ୍ବୋଧନ
निन्वितव्य
निन्वितव्यौ
निन्वितव्याः
ଦ୍ୱିତୀୟା
निन्वितव्यम्
निन्वितव्यौ
निन्वितव्यान्
ତୃତୀୟା
निन्वितव्येन
निन्वितव्याभ्याम्
निन्वितव्यैः
ଚତୁର୍ଥୀ
निन्वितव्याय
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
ପଞ୍ଚମୀ
निन्वितव्यात् / निन्वितव्याद्
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
ଷଷ୍ଠୀ
निन्वितव्यस्य
निन्वितव्ययोः
निन्वितव्यानाम्
ସପ୍ତମୀ
निन्वितव्ये
निन्वितव्ययोः
निन्वितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
निन्वितव्यः
निन्वितव्यौ
निन्वितव्याः
ସମ୍ବୋଧନ
निन्वितव्य
निन्वितव्यौ
निन्वितव्याः
ଦ୍ୱିତୀୟା
निन्वितव्यम्
निन्वितव्यौ
निन्वितव्यान्
ତୃତୀୟା
निन्वितव्येन
निन्वितव्याभ्याम्
निन्वितव्यैः
ଚତୁର୍ଥୀ
निन्वितव्याय
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
ପଞ୍ଚମୀ
निन्वितव्यात् / निन्वितव्याद्
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
ଷଷ୍ଠୀ
निन्वितव्यस्य
निन्वितव्ययोः
निन्वितव्यानाम्
ସପ୍ତମୀ
निन्वितव्ये
निन्वितव्ययोः
निन्वितव्येषु


ଅନ୍ୟ