निन्दनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
निन्दनीयः
निन्दनीयौ
निन्दनीयाः
ಸಂಬೋಧನ
निन्दनीय
निन्दनीयौ
निन्दनीयाः
ದ್ವಿತೀಯಾ
निन्दनीयम्
निन्दनीयौ
निन्दनीयान्
ತೃತೀಯಾ
निन्दनीयेन
निन्दनीयाभ्याम्
निन्दनीयैः
ಚತುರ್ಥೀ
निन्दनीयाय
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
ಪಂಚಮೀ
निन्दनीयात् / निन्दनीयाद्
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
ಷಷ್ಠೀ
निन्दनीयस्य
निन्दनीययोः
निन्दनीयानाम्
ಸಪ್ತಮೀ
निन्दनीये
निन्दनीययोः
निन्दनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
निन्दनीयः
निन्दनीयौ
निन्दनीयाः
ಸಂಬೋಧನ
निन्दनीय
निन्दनीयौ
निन्दनीयाः
ದ್ವಿತೀಯಾ
निन्दनीयम्
निन्दनीयौ
निन्दनीयान्
ತೃತೀಯಾ
निन्दनीयेन
निन्दनीयाभ्याम्
निन्दनीयैः
ಚತುರ್ಥೀ
निन्दनीयाय
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
ಪಂಚಮೀ
निन्दनीयात् / निन्दनीयाद्
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
ಷಷ್ಠೀ
निन्दनीयस्य
निन्दनीययोः
निन्दनीयानाम्
ಸಪ್ತಮೀ
निन्दनीये
निन्दनीययोः
निन्दनीयेषु


ಇತರರು