निन्दनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
निन्दनीयः
निन्दनीयौ
निन्दनीयाः
संबोधन
निन्दनीय
निन्दनीयौ
निन्दनीयाः
द्वितीया
निन्दनीयम्
निन्दनीयौ
निन्दनीयान्
तृतीया
निन्दनीयेन
निन्दनीयाभ्याम्
निन्दनीयैः
चतुर्थी
निन्दनीयाय
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
पंचमी
निन्दनीयात् / निन्दनीयाद्
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
षष्ठी
निन्दनीयस्य
निन्दनीययोः
निन्दनीयानाम्
सप्तमी
निन्दनीये
निन्दनीययोः
निन्दनीयेषु
 
एक
द्वि
अनेक
प्रथमा
निन्दनीयः
निन्दनीयौ
निन्दनीयाः
सम्बोधन
निन्दनीय
निन्दनीयौ
निन्दनीयाः
द्वितीया
निन्दनीयम्
निन्दनीयौ
निन्दनीयान्
तृतीया
निन्दनीयेन
निन्दनीयाभ्याम्
निन्दनीयैः
चतुर्थी
निन्दनीयाय
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
पञ्चमी
निन्दनीयात् / निन्दनीयाद्
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
षष्ठी
निन्दनीयस्य
निन्दनीययोः
निन्दनीयानाम्
सप्तमी
निन्दनीये
निन्दनीययोः
निन्दनीयेषु


इतर