निक्षित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
निक्षितः
निक्षितौ
निक्षिताः
ಸಂಬೋಧನ
निक्षित
निक्षितौ
निक्षिताः
ದ್ವಿತೀಯಾ
निक्षितम्
निक्षितौ
निक्षितान्
ತೃತೀಯಾ
निक्षितेन
निक्षिताभ्याम्
निक्षितैः
ಚತುರ್ಥೀ
निक्षिताय
निक्षिताभ्याम्
निक्षितेभ्यः
ಪಂಚಮೀ
निक्षितात् / निक्षिताद्
निक्षिताभ्याम्
निक्षितेभ्यः
ಷಷ್ಠೀ
निक्षितस्य
निक्षितयोः
निक्षितानाम्
ಸಪ್ತಮೀ
निक्षिते
निक्षितयोः
निक्षितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
निक्षितः
निक्षितौ
निक्षिताः
ಸಂಬೋಧನ
निक्षित
निक्षितौ
निक्षिताः
ದ್ವಿತೀಯಾ
निक्षितम्
निक्षितौ
निक्षितान्
ತೃತೀಯಾ
निक्षितेन
निक्षिताभ्याम्
निक्षितैः
ಚತುರ್ಥೀ
निक्षिताय
निक्षिताभ्याम्
निक्षितेभ्यः
ಪಂಚಮೀ
निक्षितात् / निक्षिताद्
निक्षिताभ्याम्
निक्षितेभ्यः
ಷಷ್ಠೀ
निक्षितस्य
निक्षितयोः
निक्षितानाम्
ಸಪ್ತಮೀ
निक्षिते
निक्षितयोः
निक्षितेषु


ಇತರರು