निकट ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
निकटः
निकटौ
निकटाः
ಸಂಬೋಧನ
निकट
निकटौ
निकटाः
ದ್ವಿತೀಯಾ
निकटम्
निकटौ
निकटान्
ತೃತೀಯಾ
निकटेन
निकटाभ्याम्
निकटैः
ಚತುರ್ಥೀ
निकटाय
निकटाभ्याम्
निकटेभ्यः
ಪಂಚಮೀ
निकटात् / निकटाद्
निकटाभ्याम्
निकटेभ्यः
ಷಷ್ಠೀ
निकटस्य
निकटयोः
निकटानाम्
ಸಪ್ತಮೀ
निकटे
निकटयोः
निकटेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
निकटः
निकटौ
निकटाः
ಸಂಬೋಧನ
निकट
निकटौ
निकटाः
ದ್ವಿತೀಯಾ
निकटम्
निकटौ
निकटान्
ತೃತೀಯಾ
निकटेन
निकटाभ्याम्
निकटैः
ಚತುರ್ಥೀ
निकटाय
निकटाभ्याम्
निकटेभ्यः
ಪಂಚಮೀ
निकटात् / निकटाद्
निकटाभ्याम्
निकटेभ्यः
ಷಷ್ಠೀ
निकटस्य
निकटयोः
निकटानाम्
ಸಪ್ತಮೀ
निकटे
निकटयोः
निकटेषु


ಇತರರು